The Greatest Guide To bhairav kavach



 

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

Having fully commited the sin of brahmahatya (the murder of a Brahmin) by decapitating Brahma, Bhairava was pursued through the terrible woman personification on the sin. The skull of Brahma was still hooked up to his hand.

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

  

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः

Bhairava is also referred to as on as protector, as here he guards the 8 Instructions of your universe. In Shiva temples, in the event the temple is shut, the keys are put ahead of Bhairava.

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

पातु मां बटुको देवो भैरवः सर्वकर्मसु

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

Leave a Reply

Your email address will not be published. Required fields are marked *